Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

ಪಾಣೀ ಕಪಾಲೀ ಮೇ ಪಾತು ಮುಂಡಮಾಲಾಧರೋ ಹೃದಮ್





संहार भैरवः पायादीशान्यां च महेश्वरः

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

karmkandbyanandpathak नमस्ते मेरा नाम आनंद कुमार हर्षद website भाई पाठक है ।

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः ।

वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ १७॥

राजस्थाने दुर्गमे च पातु मां सर्वतो मुदा ।

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page